कुरुक्षेत्रयुद्धोत्तरं संनादः
श्रीकृष्ण-भीष्मसंनादकालखण्डस्य पृष्ठभूमिः द्वापरयुगस्यान्ते कुरुक्षेत्रस्य रणभूमिः रुधिरेण संनादति स्म। महाभारतस्य महासंग्रामः समाप्तः, यत्र कौरवाणां सर्वं विनष्टं, पाण्डवाश्च विजयिनः संनादति। किन्तु एषा जयः भीष्मपितामहस्य शरशय्यायां अन्तिमक्षणानां प्रतीकमभवत्। गङ्गापुत्रः भीष्मः, कुरुवंशस्य सर्वोच्चः कुलगुरुः, स्वस्यान्तिमसमये जीवनं, धर्मं, विश्वस्य च गहनरहस्यानि चिन्तति स्म। अस्मिन् सन्दर्भे, श्रीकृष्णः, यः संग्रामे पाण्डवानां सारथिः मार्गदर्शकश्च आसीत्, भीष्मस्य समक्षमुपस्थितः। एषः संनादः न केवलं दार्शनिकं विमर्शं, किन्तु द्वापरयुगस्य नीतिमूल्यानि, कर्तव्यम्, विश्वस्य च संरचनायाः गूढरहस्यानां उद्घाटनं करोति।
श्रीकृष्णः: प्रणामः, गङ्गापुत्र पितामह। शरशय्यायां विद्यमानं त्वां दृष्ट्वा मम हृदयं करुणया कम्पति। कुशलं पृच्छितुं न शक्नोमि, किन्तु तव सान्निध्यं मम चेतः प्रबुध्यति।
भीष्मः: (स्मित्वा) आगच्छ, देवकीनन्दन। तव दर्शनं मम मनसि शान्तिं वहति। मृत्योः समीपे विद्यमानस्य मम हृदये संशयाः प्रनादन्ति। किं तान् त्वां प्रति प्रकटामि?
श्रीकृष्णः: अवश्यं, पितामह। तव प्रश्नाः मम कृते सदा स्वागताः।
भीष्मः: माधव, किं त्वं विश्वस्य मूलं, सर्वस्य संनादति?
श्रीकृष्णः: (हास्येन) नहि, पितामह। अहम् अर्जुनस्य सखा, कुरुवंशस्य पौत्रश्च।
भीष्मः: (सौम्यं स्मित्वा) त्यज, कन्हैया, एतां मायाम्। प्रस्थानात् पूर्वं एकं संशयं प्रकटामि—कुरुक्षेत्रे सम्भूतः एषः संग्रामः किं धर्मसङ्गतः आसीत्?
श्रीकृष्णः: पितामह, कस्य दृष्टिकोणेन विचारसि?
भीष्मः: पाण्डवपक्षेन।
श्रीकृष्णः: तस्य उत्तरं कथं ददामि, गङ्गापुत्र? एतत् तु पाण्डवेभ्यः एव पृच्छ।
भीष्मः: (विस्मयेन) केशव, त्वमेवमिदं वदसि? तव सान्निध्ये युद्धस्य मर्यादाः खण्डिताः। कौरवाणाम् अधर्मं न कथयामि, किन्तु पाण्डवानां त्वया सह धर्मस्य रक्षा अपेक्षिता। श्रीरामः कदापि मर्यादानां लङ्घनं न चकार।
श्रीकृष्णः: (गम्भीरं) पितामह, यदा रावणः, शिवस्य उपासकः, सीतायाः हरणं कृत्वा तथापि तस्याः मर्यादायाः रक्षां चकार, तदा किं त्वदृशानां महानुभावानां सन्निधौ द्रौपद्याः अभिमन्योश्च यद् अभवत्, तत् धर्मसङ्गतं आसीत्? अधुना त्वं द्रोणस्य, जयद्रथस्य, कर्णस्य, दुर्योधनस्य च कथां कथयिष्यसि। यदा एकः पक्षः धर्मस्य सीमां लङ्घति, तदा अन्यपक्षेनापि तादृशी परम्परा वहति। राम-कृष्णयोः भेदः कालस्य परिस्थितीनां च प्रभावति।
भीष्मः: (निमीलितनयनः, चिन्तनमग्नः) कन्हैया, किमिदं तव लीलाविलासः? सर्वं त्वया रचितं, तथापि त्वं ततः पृथक्। अधुना मम अन्तिमं संशयं शृणु—जीवनचक्रस्य गूढं रहस्यं, विश्वस्य उत्पत्तेः कारणं किम्? त्वया सह संनादति पश्चात् एषा बोधेच्छा प्रबलतरा अभवत्।
श्रीकृष्णः: पितामह, किमियं कामना? अहमपि कालचक्रस्य अधीनः।
भीष्मः: तर्हि कुरुक्षेत्रे अर्जुनाय दत्तं तत् उपदेशं किम्?
श्रीकृष्णः: तत् तु तस्य कर्तव्यानां स्मारणाय।
भीष्मः: (करुणस्वरेण) कृपां कुरु, यदुपते। शरशय्यायां विद्यमानस्य मम मनसि गहनं नादति। यदि मम प्रश्नानां समाधानं न लभति, तर्हि मम जीवनस्य सर्वं ज्ञानं कर्म च व्यर्थं भवति।
श्रीकृष्णः: (स्मित्वा, सौम्यं) पितामह, विश्वस्य एषा भौतिकसंरचना रहस्यमयी खलु, किन्तु बोधगम्या। तस्य बोधाय मानवस्य ज्ञानं, भक्तिः, वैराग्यं च समन्वयेन संनादति। सामान्यं ज्ञानं केवलं जीवनकर्मणः निर्वहणाय, किन्तु एषः रहस्यबोधः ज्ञान-भक्ति-वैराग्यस्य संनादति संतुलनेनैव सम्भवति। विश्वः एकादश आयामेषु विभक्तः। वयं तृतीयायामे वहामः। दश आयामाः बोधगम्याः, किन्तु एकादशः आयामः अहम् एव। सर्वं मत्तः प्रभवति, मयि च लीयति। विश्वस्य एषा अवस्था मम चेतन-अवचेतनाभ्यां वहति। मम अवचेतने ज्ञानस्य प्रादुर्भावः मम चेतनां प्रबुध्यति। यथा अज्ञानस्य सूक्ष्मकणात् ज्ञानस्य उदयः एव विश्वस्य भौतिकसंरचनायाः कारकं भवति।
भीष्मः: (निमीलितनयनः) कृष्णस्य वचनानि शृणोति। सहसा सः नयनं उन्मीलति। सर्वं तमसा संनादति, स्वस्य संनादति न संनादति। तदा तस्मिन् घोरतमसि प्रकाशस्य सूक्ष्मं कणं दृष्टिगोचरं भवति। तत् क्रमशः विशालं तेजःपुंजं परिणति। तस्मात् राधा प्रकटति, सा शीघ्रं अर्धनारीश्वररूपेण वहति। कतिपयं क्षणं पश्चात् तत् पुनः राधाकृष्णरूपेण विभजति। अधुना भीष्मस्य पुरतः केवलं कृष्णः दृश्यति, तमः च यथावत्। सहसा भीष्मः दृष्टवान् यत् कृष्णात् तस्य स्वयं रूपं प्रगटति, तत् पुनः तस्मिन् लीयति। तमः संनादति। कृष्णः स्मित्वा संनादति। भीष्मस्य नयनेभ्यः प्रेमभक्तियुक्तं अश्रु वहति।
भीष्मः: (आवेशेन, कृतार्थः) माधव, अहं जीवनस्य यथार्थबोधेन परिपूर्णः।
श्रीकृष्णः: प्रणामः, पितामह। अधुना मम प्रस्थानाय समयः।
भीष्मः: (स्मित्वा, आशीर्वादरूपेण हस्तं वहति) गच्छ, कन्हैया।
विक्रमः (कुरुक्षेत्रयुद्धस्य पश्चात् शरशय्यायां शयानस्य श्रीकृष्णस्य पितामहस्य च संनादस्य स्वदृष्टिकोणेन नवीनरूपेण संनादति सूक्ष्मप्रयासः)
कोई टिप्पणी नहीं:
एक टिप्पणी भेजें